Singular | Dual | Plural | |
Nominative |
गोवपुः
govapuḥ |
गोवपुषौ
govapuṣau |
गोवपुषः
govapuṣaḥ |
Vocative |
गोवपुः
govapuḥ |
गोवपुषौ
govapuṣau |
गोवपुषः
govapuṣaḥ |
Accusative |
गोवपुषम्
govapuṣam |
गोवपुषौ
govapuṣau |
गोवपुषः
govapuṣaḥ |
Instrumental |
गोवपुषा
govapuṣā |
गोवपुर्भ्याम्
govapurbhyām |
गोवपुर्भिः
govapurbhiḥ |
Dative |
गोवपुषे
govapuṣe |
गोवपुर्भ्याम्
govapurbhyām |
गोवपुर्भ्यः
govapurbhyaḥ |
Ablative |
गोवपुषः
govapuṣaḥ |
गोवपुर्भ्याम्
govapurbhyām |
गोवपुर्भ्यः
govapurbhyaḥ |
Genitive |
गोवपुषः
govapuṣaḥ |
गोवपुषोः
govapuṣoḥ |
गोवपुषाम्
govapuṣām |
Locative |
गोवपुषि
govapuṣi |
गोवपुषोः
govapuṣoḥ |
गोवपुःषु
govapuḥṣu गोवपुष्षु govapuṣṣu |