| Singular | Dual | Plural |
Nominative |
गोवर्धनधरः
govardhanadharaḥ
|
गोवर्धनधरौ
govardhanadharau
|
गोवर्धनधराः
govardhanadharāḥ
|
Vocative |
गोवर्धनधर
govardhanadhara
|
गोवर्धनधरौ
govardhanadharau
|
गोवर्धनधराः
govardhanadharāḥ
|
Accusative |
गोवर्धनधरम्
govardhanadharam
|
गोवर्धनधरौ
govardhanadharau
|
गोवर्धनधरान्
govardhanadharān
|
Instrumental |
गोवर्धनधरेण
govardhanadhareṇa
|
गोवर्धनधराभ्याम्
govardhanadharābhyām
|
गोवर्धनधरैः
govardhanadharaiḥ
|
Dative |
गोवर्धनधराय
govardhanadharāya
|
गोवर्धनधराभ्याम्
govardhanadharābhyām
|
गोवर्धनधरेभ्यः
govardhanadharebhyaḥ
|
Ablative |
गोवर्धनधरात्
govardhanadharāt
|
गोवर्धनधराभ्याम्
govardhanadharābhyām
|
गोवर्धनधरेभ्यः
govardhanadharebhyaḥ
|
Genitive |
गोवर्धनधरस्य
govardhanadharasya
|
गोवर्धनधरयोः
govardhanadharayoḥ
|
गोवर्धनधराणाम्
govardhanadharāṇām
|
Locative |
गोवर्धनधरे
govardhanadhare
|
गोवर्धनधरयोः
govardhanadharayoḥ
|
गोवर्धनधरेषु
govardhanadhareṣu
|