Sanskrit tools

Sanskrit declension


Declension of गोवर्धनधर govardhanadhara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोवर्धनधरः govardhanadharaḥ
गोवर्धनधरौ govardhanadharau
गोवर्धनधराः govardhanadharāḥ
Vocative गोवर्धनधर govardhanadhara
गोवर्धनधरौ govardhanadharau
गोवर्धनधराः govardhanadharāḥ
Accusative गोवर्धनधरम् govardhanadharam
गोवर्धनधरौ govardhanadharau
गोवर्धनधरान् govardhanadharān
Instrumental गोवर्धनधरेण govardhanadhareṇa
गोवर्धनधराभ्याम् govardhanadharābhyām
गोवर्धनधरैः govardhanadharaiḥ
Dative गोवर्धनधराय govardhanadharāya
गोवर्धनधराभ्याम् govardhanadharābhyām
गोवर्धनधरेभ्यः govardhanadharebhyaḥ
Ablative गोवर्धनधरात् govardhanadharāt
गोवर्धनधराभ्याम् govardhanadharābhyām
गोवर्धनधरेभ्यः govardhanadharebhyaḥ
Genitive गोवर्धनधरस्य govardhanadharasya
गोवर्धनधरयोः govardhanadharayoḥ
गोवर्धनधराणाम् govardhanadharāṇām
Locative गोवर्धनधरे govardhanadhare
गोवर्धनधरयोः govardhanadharayoḥ
गोवर्धनधरेषु govardhanadhareṣu