| Singular | Dual | Plural |
Nominative |
गोवर्धनमाहात्म्यम्
govardhanamāhātmyam
|
गोवर्धनमाहात्म्ये
govardhanamāhātmye
|
गोवर्धनमाहात्म्यानि
govardhanamāhātmyāni
|
Vocative |
गोवर्धनमाहात्म्य
govardhanamāhātmya
|
गोवर्धनमाहात्म्ये
govardhanamāhātmye
|
गोवर्धनमाहात्म्यानि
govardhanamāhātmyāni
|
Accusative |
गोवर्धनमाहात्म्यम्
govardhanamāhātmyam
|
गोवर्धनमाहात्म्ये
govardhanamāhātmye
|
गोवर्धनमाहात्म्यानि
govardhanamāhātmyāni
|
Instrumental |
गोवर्धनमाहात्म्येन
govardhanamāhātmyena
|
गोवर्धनमाहात्म्याभ्याम्
govardhanamāhātmyābhyām
|
गोवर्धनमाहात्म्यैः
govardhanamāhātmyaiḥ
|
Dative |
गोवर्धनमाहात्म्याय
govardhanamāhātmyāya
|
गोवर्धनमाहात्म्याभ्याम्
govardhanamāhātmyābhyām
|
गोवर्धनमाहात्म्येभ्यः
govardhanamāhātmyebhyaḥ
|
Ablative |
गोवर्धनमाहात्म्यात्
govardhanamāhātmyāt
|
गोवर्धनमाहात्म्याभ्याम्
govardhanamāhātmyābhyām
|
गोवर्धनमाहात्म्येभ्यः
govardhanamāhātmyebhyaḥ
|
Genitive |
गोवर्धनमाहात्म्यस्य
govardhanamāhātmyasya
|
गोवर्धनमाहात्म्ययोः
govardhanamāhātmyayoḥ
|
गोवर्धनमाहात्म्यानाम्
govardhanamāhātmyānām
|
Locative |
गोवर्धनमाहात्म्ये
govardhanamāhātmye
|
गोवर्धनमाहात्म्ययोः
govardhanamāhātmyayoḥ
|
गोवर्धनमाहात्म्येषु
govardhanamāhātmyeṣu
|