Sanskrit tools

Sanskrit declension


Declension of गोवर्धनमाहात्म्य govardhanamāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोवर्धनमाहात्म्यम् govardhanamāhātmyam
गोवर्धनमाहात्म्ये govardhanamāhātmye
गोवर्धनमाहात्म्यानि govardhanamāhātmyāni
Vocative गोवर्धनमाहात्म्य govardhanamāhātmya
गोवर्धनमाहात्म्ये govardhanamāhātmye
गोवर्धनमाहात्म्यानि govardhanamāhātmyāni
Accusative गोवर्धनमाहात्म्यम् govardhanamāhātmyam
गोवर्धनमाहात्म्ये govardhanamāhātmye
गोवर्धनमाहात्म्यानि govardhanamāhātmyāni
Instrumental गोवर्धनमाहात्म्येन govardhanamāhātmyena
गोवर्धनमाहात्म्याभ्याम् govardhanamāhātmyābhyām
गोवर्धनमाहात्म्यैः govardhanamāhātmyaiḥ
Dative गोवर्धनमाहात्म्याय govardhanamāhātmyāya
गोवर्धनमाहात्म्याभ्याम् govardhanamāhātmyābhyām
गोवर्धनमाहात्म्येभ्यः govardhanamāhātmyebhyaḥ
Ablative गोवर्धनमाहात्म्यात् govardhanamāhātmyāt
गोवर्धनमाहात्म्याभ्याम् govardhanamāhātmyābhyām
गोवर्धनमाहात्म्येभ्यः govardhanamāhātmyebhyaḥ
Genitive गोवर्धनमाहात्म्यस्य govardhanamāhātmyasya
गोवर्धनमाहात्म्ययोः govardhanamāhātmyayoḥ
गोवर्धनमाहात्म्यानाम् govardhanamāhātmyānām
Locative गोवर्धनमाहात्म्ये govardhanamāhātmye
गोवर्धनमाहात्म्ययोः govardhanamāhātmyayoḥ
गोवर्धनमाहात्म्येषु govardhanamāhātmyeṣu