Sanskrit tools

Sanskrit declension


Declension of गोविकर्त्तृ govikarttṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative गोविकर्त्ता govikarttā
गोविकर्त्तारौ govikarttārau
गोविकर्त्तारः govikarttāraḥ
Vocative गोविकर्त्तः govikarttaḥ
गोविकर्त्तारौ govikarttārau
गोविकर्त्तारः govikarttāraḥ
Accusative गोविकर्त्तारम् govikarttāram
गोविकर्त्तारौ govikarttārau
गोविकर्त्तॄन् govikarttṝn
Instrumental गोविकर्त्त्रा govikarttrā
गोविकर्त्तृभ्याम् govikarttṛbhyām
गोविकर्त्तृभिः govikarttṛbhiḥ
Dative गोविकर्त्त्रे govikarttre
गोविकर्त्तृभ्याम् govikarttṛbhyām
गोविकर्त्तृभ्यः govikarttṛbhyaḥ
Ablative गोविकर्त्तुः govikarttuḥ
गोविकर्त्तृभ्याम् govikarttṛbhyām
गोविकर्त्तृभ्यः govikarttṛbhyaḥ
Genitive गोविकर्त्तुः govikarttuḥ
गोविकर्त्त्रोः govikarttroḥ
गोविकर्त्तॄणाम् govikarttṝṇām
Locative गोविकर्त्तरि govikarttari
गोविकर्त्त्रोः govikarttroḥ
गोविकर्त्तृषु govikarttṛṣu