Singular | Dual | Plural | |
Nominative |
गोवित्
govit |
गोविदी
govidī |
गोविन्दि
govindi |
Vocative |
गोवित्
govit |
गोविदी
govidī |
गोविन्दि
govindi |
Accusative |
गोवित्
govit |
गोविदी
govidī |
गोविन्दि
govindi |
Instrumental |
गोविदा
govidā |
गोविद्भ्याम्
govidbhyām |
गोविद्भिः
govidbhiḥ |
Dative |
गोविदे
govide |
गोविद्भ्याम्
govidbhyām |
गोविद्भ्यः
govidbhyaḥ |
Ablative |
गोविदः
govidaḥ |
गोविद्भ्याम्
govidbhyām |
गोविद्भ्यः
govidbhyaḥ |
Genitive |
गोविदः
govidaḥ |
गोविदोः
govidoḥ |
गोविदाम्
govidām |
Locative |
गोविदि
govidi |
गोविदोः
govidoḥ |
गोवित्सु
govitsu |