Singular | Dual | Plural | |
Nominative |
गोविनतः
govinataḥ |
गोविनतौ
govinatau |
गोविनताः
govinatāḥ |
Vocative |
गोविनत
govinata |
गोविनतौ
govinatau |
गोविनताः
govinatāḥ |
Accusative |
गोविनतम्
govinatam |
गोविनतौ
govinatau |
गोविनतान्
govinatān |
Instrumental |
गोविनतेन
govinatena |
गोविनताभ्याम्
govinatābhyām |
गोविनतैः
govinataiḥ |
Dative |
गोविनताय
govinatāya |
गोविनताभ्याम्
govinatābhyām |
गोविनतेभ्यः
govinatebhyaḥ |
Ablative |
गोविनतात्
govinatāt |
गोविनताभ्याम्
govinatābhyām |
गोविनतेभ्यः
govinatebhyaḥ |
Genitive |
गोविनतस्य
govinatasya |
गोविनतयोः
govinatayoḥ |
गोविनतानाम्
govinatānām |
Locative |
गोविनते
govinate |
गोविनतयोः
govinatayoḥ |
गोविनतेषु
govinateṣu |