Sanskrit tools

Sanskrit declension


Declension of गोविनत govinata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोविनतः govinataḥ
गोविनतौ govinatau
गोविनताः govinatāḥ
Vocative गोविनत govinata
गोविनतौ govinatau
गोविनताः govinatāḥ
Accusative गोविनतम् govinatam
गोविनतौ govinatau
गोविनतान् govinatān
Instrumental गोविनतेन govinatena
गोविनताभ्याम् govinatābhyām
गोविनतैः govinataiḥ
Dative गोविनताय govinatāya
गोविनताभ्याम् govinatābhyām
गोविनतेभ्यः govinatebhyaḥ
Ablative गोविनतात् govinatāt
गोविनताभ्याम् govinatābhyām
गोविनतेभ्यः govinatebhyaḥ
Genitive गोविनतस्य govinatasya
गोविनतयोः govinatayoḥ
गोविनतानाम् govinatānām
Locative गोविनते govinate
गोविनतयोः govinatayoḥ
गोविनतेषु govinateṣu