Sanskrit tools

Sanskrit declension


Declension of गोविन्दनाथ govindanātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोविन्दनाथः govindanāthaḥ
गोविन्दनाथौ govindanāthau
गोविन्दनाथाः govindanāthāḥ
Vocative गोविन्दनाथ govindanātha
गोविन्दनाथौ govindanāthau
गोविन्दनाथाः govindanāthāḥ
Accusative गोविन्दनाथम् govindanātham
गोविन्दनाथौ govindanāthau
गोविन्दनाथान् govindanāthān
Instrumental गोविन्दनाथेन govindanāthena
गोविन्दनाथाभ्याम् govindanāthābhyām
गोविन्दनाथैः govindanāthaiḥ
Dative गोविन्दनाथाय govindanāthāya
गोविन्दनाथाभ्याम् govindanāthābhyām
गोविन्दनाथेभ्यः govindanāthebhyaḥ
Ablative गोविन्दनाथात् govindanāthāt
गोविन्दनाथाभ्याम् govindanāthābhyām
गोविन्दनाथेभ्यः govindanāthebhyaḥ
Genitive गोविन्दनाथस्य govindanāthasya
गोविन्दनाथयोः govindanāthayoḥ
गोविन्दनाथानाम् govindanāthānām
Locative गोविन्दनाथे govindanāthe
गोविन्दनाथयोः govindanāthayoḥ
गोविन्दनाथेषु govindanātheṣu