| Singular | Dual | Plural |
Nominative |
गोविन्दनाथः
govindanāthaḥ
|
गोविन्दनाथौ
govindanāthau
|
गोविन्दनाथाः
govindanāthāḥ
|
Vocative |
गोविन्दनाथ
govindanātha
|
गोविन्दनाथौ
govindanāthau
|
गोविन्दनाथाः
govindanāthāḥ
|
Accusative |
गोविन्दनाथम्
govindanātham
|
गोविन्दनाथौ
govindanāthau
|
गोविन्दनाथान्
govindanāthān
|
Instrumental |
गोविन्दनाथेन
govindanāthena
|
गोविन्दनाथाभ्याम्
govindanāthābhyām
|
गोविन्दनाथैः
govindanāthaiḥ
|
Dative |
गोविन्दनाथाय
govindanāthāya
|
गोविन्दनाथाभ्याम्
govindanāthābhyām
|
गोविन्दनाथेभ्यः
govindanāthebhyaḥ
|
Ablative |
गोविन्दनाथात्
govindanāthāt
|
गोविन्दनाथाभ्याम्
govindanāthābhyām
|
गोविन्दनाथेभ्यः
govindanāthebhyaḥ
|
Genitive |
गोविन्दनाथस्य
govindanāthasya
|
गोविन्दनाथयोः
govindanāthayoḥ
|
गोविन्दनाथानाम्
govindanāthānām
|
Locative |
गोविन्दनाथे
govindanāthe
|
गोविन्दनाथयोः
govindanāthayoḥ
|
गोविन्दनाथेषु
govindanātheṣu
|