| Singular | Dual | Plural |
Nominative |
गोविन्दपालः
govindapālaḥ
|
गोविन्दपालौ
govindapālau
|
गोविन्दपालाः
govindapālāḥ
|
Vocative |
गोविन्दपाल
govindapāla
|
गोविन्दपालौ
govindapālau
|
गोविन्दपालाः
govindapālāḥ
|
Accusative |
गोविन्दपालम्
govindapālam
|
गोविन्दपालौ
govindapālau
|
गोविन्दपालान्
govindapālān
|
Instrumental |
गोविन्दपालेन
govindapālena
|
गोविन्दपालाभ्याम्
govindapālābhyām
|
गोविन्दपालैः
govindapālaiḥ
|
Dative |
गोविन्दपालाय
govindapālāya
|
गोविन्दपालाभ्याम्
govindapālābhyām
|
गोविन्दपालेभ्यः
govindapālebhyaḥ
|
Ablative |
गोविन्दपालात्
govindapālāt
|
गोविन्दपालाभ्याम्
govindapālābhyām
|
गोविन्दपालेभ्यः
govindapālebhyaḥ
|
Genitive |
गोविन्दपालस्य
govindapālasya
|
गोविन्दपालयोः
govindapālayoḥ
|
गोविन्दपालानाम्
govindapālānām
|
Locative |
गोविन्दपाले
govindapāle
|
गोविन्दपालयोः
govindapālayoḥ
|
गोविन्दपालेषु
govindapāleṣu
|