Sanskrit tools

Sanskrit declension


Declension of गोविन्दपाल govindapāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोविन्दपालः govindapālaḥ
गोविन्दपालौ govindapālau
गोविन्दपालाः govindapālāḥ
Vocative गोविन्दपाल govindapāla
गोविन्दपालौ govindapālau
गोविन्दपालाः govindapālāḥ
Accusative गोविन्दपालम् govindapālam
गोविन्दपालौ govindapālau
गोविन्दपालान् govindapālān
Instrumental गोविन्दपालेन govindapālena
गोविन्दपालाभ्याम् govindapālābhyām
गोविन्दपालैः govindapālaiḥ
Dative गोविन्दपालाय govindapālāya
गोविन्दपालाभ्याम् govindapālābhyām
गोविन्दपालेभ्यः govindapālebhyaḥ
Ablative गोविन्दपालात् govindapālāt
गोविन्दपालाभ्याम् govindapālābhyām
गोविन्दपालेभ्यः govindapālebhyaḥ
Genitive गोविन्दपालस्य govindapālasya
गोविन्दपालयोः govindapālayoḥ
गोविन्दपालानाम् govindapālānām
Locative गोविन्दपाले govindapāle
गोविन्दपालयोः govindapālayoḥ
गोविन्दपालेषु govindapāleṣu