| Singular | Dual | Plural |
Nominative |
गोविन्दभगवत्पादाचार्यः
govindabhagavatpādācāryaḥ
|
गोविन्दभगवत्पादाचार्यौ
govindabhagavatpādācāryau
|
गोविन्दभगवत्पादाचार्याः
govindabhagavatpādācāryāḥ
|
Vocative |
गोविन्दभगवत्पादाचार्य
govindabhagavatpādācārya
|
गोविन्दभगवत्पादाचार्यौ
govindabhagavatpādācāryau
|
गोविन्दभगवत्पादाचार्याः
govindabhagavatpādācāryāḥ
|
Accusative |
गोविन्दभगवत्पादाचार्यम्
govindabhagavatpādācāryam
|
गोविन्दभगवत्पादाचार्यौ
govindabhagavatpādācāryau
|
गोविन्दभगवत्पादाचार्यान्
govindabhagavatpādācāryān
|
Instrumental |
गोविन्दभगवत्पादाचार्येण
govindabhagavatpādācāryeṇa
|
गोविन्दभगवत्पादाचार्याभ्याम्
govindabhagavatpādācāryābhyām
|
गोविन्दभगवत्पादाचार्यैः
govindabhagavatpādācāryaiḥ
|
Dative |
गोविन्दभगवत्पादाचार्याय
govindabhagavatpādācāryāya
|
गोविन्दभगवत्पादाचार्याभ्याम्
govindabhagavatpādācāryābhyām
|
गोविन्दभगवत्पादाचार्येभ्यः
govindabhagavatpādācāryebhyaḥ
|
Ablative |
गोविन्दभगवत्पादाचार्यात्
govindabhagavatpādācāryāt
|
गोविन्दभगवत्पादाचार्याभ्याम्
govindabhagavatpādācāryābhyām
|
गोविन्दभगवत्पादाचार्येभ्यः
govindabhagavatpādācāryebhyaḥ
|
Genitive |
गोविन्दभगवत्पादाचार्यस्य
govindabhagavatpādācāryasya
|
गोविन्दभगवत्पादाचार्ययोः
govindabhagavatpādācāryayoḥ
|
गोविन्दभगवत्पादाचार्याणाम्
govindabhagavatpādācāryāṇām
|
Locative |
गोविन्दभगवत्पादाचार्ये
govindabhagavatpādācārye
|
गोविन्दभगवत्पादाचार्ययोः
govindabhagavatpādācāryayoḥ
|
गोविन्दभगवत्पादाचार्येषु
govindabhagavatpādācāryeṣu
|