Sanskrit tools

Sanskrit declension


Declension of गोविन्दभगवत्पादाचार्य govindabhagavatpādācārya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोविन्दभगवत्पादाचार्यः govindabhagavatpādācāryaḥ
गोविन्दभगवत्पादाचार्यौ govindabhagavatpādācāryau
गोविन्दभगवत्पादाचार्याः govindabhagavatpādācāryāḥ
Vocative गोविन्दभगवत्पादाचार्य govindabhagavatpādācārya
गोविन्दभगवत्पादाचार्यौ govindabhagavatpādācāryau
गोविन्दभगवत्पादाचार्याः govindabhagavatpādācāryāḥ
Accusative गोविन्दभगवत्पादाचार्यम् govindabhagavatpādācāryam
गोविन्दभगवत्पादाचार्यौ govindabhagavatpādācāryau
गोविन्दभगवत्पादाचार्यान् govindabhagavatpādācāryān
Instrumental गोविन्दभगवत्पादाचार्येण govindabhagavatpādācāryeṇa
गोविन्दभगवत्पादाचार्याभ्याम् govindabhagavatpādācāryābhyām
गोविन्दभगवत्पादाचार्यैः govindabhagavatpādācāryaiḥ
Dative गोविन्दभगवत्पादाचार्याय govindabhagavatpādācāryāya
गोविन्दभगवत्पादाचार्याभ्याम् govindabhagavatpādācāryābhyām
गोविन्दभगवत्पादाचार्येभ्यः govindabhagavatpādācāryebhyaḥ
Ablative गोविन्दभगवत्पादाचार्यात् govindabhagavatpādācāryāt
गोविन्दभगवत्पादाचार्याभ्याम् govindabhagavatpādācāryābhyām
गोविन्दभगवत्पादाचार्येभ्यः govindabhagavatpādācāryebhyaḥ
Genitive गोविन्दभगवत्पादाचार्यस्य govindabhagavatpādācāryasya
गोविन्दभगवत्पादाचार्ययोः govindabhagavatpādācāryayoḥ
गोविन्दभगवत्पादाचार्याणाम् govindabhagavatpādācāryāṇām
Locative गोविन्दभगवत्पादाचार्ये govindabhagavatpādācārye
गोविन्दभगवत्पादाचार्ययोः govindabhagavatpādācāryayoḥ
गोविन्दभगवत्पादाचार्येषु govindabhagavatpādācāryeṣu