| Singular | Dual | Plural |
Nominative |
गोदानिकः
godānikaḥ
|
गोदानिकौ
godānikau
|
गोदानिकाः
godānikāḥ
|
Vocative |
गोदानिक
godānika
|
गोदानिकौ
godānikau
|
गोदानिकाः
godānikāḥ
|
Accusative |
गोदानिकम्
godānikam
|
गोदानिकौ
godānikau
|
गोदानिकान्
godānikān
|
Instrumental |
गोदानिकेन
godānikena
|
गोदानिकाभ्याम्
godānikābhyām
|
गोदानिकैः
godānikaiḥ
|
Dative |
गोदानिकाय
godānikāya
|
गोदानिकाभ्याम्
godānikābhyām
|
गोदानिकेभ्यः
godānikebhyaḥ
|
Ablative |
गोदानिकात्
godānikāt
|
गोदानिकाभ्याम्
godānikābhyām
|
गोदानिकेभ्यः
godānikebhyaḥ
|
Genitive |
गोदानिकस्य
godānikasya
|
गोदानिकयोः
godānikayoḥ
|
गोदानिकानाम्
godānikānām
|
Locative |
गोदानिके
godānike
|
गोदानिकयोः
godānikayoḥ
|
गोदानिकेषु
godānikeṣu
|