Sanskrit tools

Sanskrit declension


Declension of गोदानिक godānika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोदानिकः godānikaḥ
गोदानिकौ godānikau
गोदानिकाः godānikāḥ
Vocative गोदानिक godānika
गोदानिकौ godānikau
गोदानिकाः godānikāḥ
Accusative गोदानिकम् godānikam
गोदानिकौ godānikau
गोदानिकान् godānikān
Instrumental गोदानिकेन godānikena
गोदानिकाभ्याम् godānikābhyām
गोदानिकैः godānikaiḥ
Dative गोदानिकाय godānikāya
गोदानिकाभ्याम् godānikābhyām
गोदानिकेभ्यः godānikebhyaḥ
Ablative गोदानिकात् godānikāt
गोदानिकाभ्याम् godānikābhyām
गोदानिकेभ्यः godānikebhyaḥ
Genitive गोदानिकस्य godānikasya
गोदानिकयोः godānikayoḥ
गोदानिकानाम् godānikānām
Locative गोदानिके godānike
गोदानिकयोः godānikayoḥ
गोदानिकेषु godānikeṣu