Sanskrit tools

Sanskrit declension


Declension of गोदानिक godānika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोदानिकम् godānikam
गोदानिके godānike
गोदानिकानि godānikāni
Vocative गोदानिक godānika
गोदानिके godānike
गोदानिकानि godānikāni
Accusative गोदानिकम् godānikam
गोदानिके godānike
गोदानिकानि godānikāni
Instrumental गोदानिकेन godānikena
गोदानिकाभ्याम् godānikābhyām
गोदानिकैः godānikaiḥ
Dative गोदानिकाय godānikāya
गोदानिकाभ्याम् godānikābhyām
गोदानिकेभ्यः godānikebhyaḥ
Ablative गोदानिकात् godānikāt
गोदानिकाभ्याम् godānikābhyām
गोदानिकेभ्यः godānikebhyaḥ
Genitive गोदानिकस्य godānikasya
गोदानिकयोः godānikayoḥ
गोदानिकानाम् godānikānām
Locative गोदानिके godānike
गोदानिकयोः godānikayoḥ
गोदानिकेषु godānikeṣu