Sanskrit tools

Sanskrit declension


Declension of गोपकन्यका gopakanyakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपकन्यका gopakanyakā
गोपकन्यके gopakanyake
गोपकन्यकाः gopakanyakāḥ
Vocative गोपकन्यके gopakanyake
गोपकन्यके gopakanyake
गोपकन्यकाः gopakanyakāḥ
Accusative गोपकन्यकाम् gopakanyakām
गोपकन्यके gopakanyake
गोपकन्यकाः gopakanyakāḥ
Instrumental गोपकन्यकया gopakanyakayā
गोपकन्यकाभ्याम् gopakanyakābhyām
गोपकन्यकाभिः gopakanyakābhiḥ
Dative गोपकन्यकायै gopakanyakāyai
गोपकन्यकाभ्याम् gopakanyakābhyām
गोपकन्यकाभ्यः gopakanyakābhyaḥ
Ablative गोपकन्यकायाः gopakanyakāyāḥ
गोपकन्यकाभ्याम् gopakanyakābhyām
गोपकन्यकाभ्यः gopakanyakābhyaḥ
Genitive गोपकन्यकायाः gopakanyakāyāḥ
गोपकन्यकयोः gopakanyakayoḥ
गोपकन्यकानाम् gopakanyakānām
Locative गोपकन्यकायाम् gopakanyakāyām
गोपकन्यकयोः gopakanyakayoḥ
गोपकन्यकासु gopakanyakāsu