| Singular | Dual | Plural |
Nominative |
गोपजीवी
gopajīvī
|
गोपजीविनौ
gopajīvinau
|
गोपजीविनः
gopajīvinaḥ
|
Vocative |
गोपजीविन्
gopajīvin
|
गोपजीविनौ
gopajīvinau
|
गोपजीविनः
gopajīvinaḥ
|
Accusative |
गोपजीविनम्
gopajīvinam
|
गोपजीविनौ
gopajīvinau
|
गोपजीविनः
gopajīvinaḥ
|
Instrumental |
गोपजीविना
gopajīvinā
|
गोपजीविभ्याम्
gopajīvibhyām
|
गोपजीविभिः
gopajīvibhiḥ
|
Dative |
गोपजीविने
gopajīvine
|
गोपजीविभ्याम्
gopajīvibhyām
|
गोपजीविभ्यः
gopajīvibhyaḥ
|
Ablative |
गोपजीविनः
gopajīvinaḥ
|
गोपजीविभ्याम्
gopajīvibhyām
|
गोपजीविभ्यः
gopajīvibhyaḥ
|
Genitive |
गोपजीविनः
gopajīvinaḥ
|
गोपजीविनोः
gopajīvinoḥ
|
गोपजीविनाम्
gopajīvinām
|
Locative |
गोपजीविनि
gopajīvini
|
गोपजीविनोः
gopajīvinoḥ
|
गोपजीविषु
gopajīviṣu
|