Sanskrit tools

Sanskrit declension


Declension of गोपत्व gopatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपत्वम् gopatvam
गोपत्वे gopatve
गोपत्वानि gopatvāni
Vocative गोपत्व gopatva
गोपत्वे gopatve
गोपत्वानि gopatvāni
Accusative गोपत्वम् gopatvam
गोपत्वे gopatve
गोपत्वानि gopatvāni
Instrumental गोपत्वेन gopatvena
गोपत्वाभ्याम् gopatvābhyām
गोपत्वैः gopatvaiḥ
Dative गोपत्वाय gopatvāya
गोपत्वाभ्याम् gopatvābhyām
गोपत्वेभ्यः gopatvebhyaḥ
Ablative गोपत्वात् gopatvāt
गोपत्वाभ्याम् gopatvābhyām
गोपत्वेभ्यः gopatvebhyaḥ
Genitive गोपत्वस्य gopatvasya
गोपत्वयोः gopatvayoḥ
गोपत्वानाम् gopatvānām
Locative गोपत्वे gopatve
गोपत्वयोः gopatvayoḥ
गोपत्वेषु gopatveṣu