Sanskrit tools

Sanskrit declension


Declension of गोपभद्र gopabhadra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपभद्रम् gopabhadram
गोपभद्रे gopabhadre
गोपभद्राणि gopabhadrāṇi
Vocative गोपभद्र gopabhadra
गोपभद्रे gopabhadre
गोपभद्राणि gopabhadrāṇi
Accusative गोपभद्रम् gopabhadram
गोपभद्रे gopabhadre
गोपभद्राणि gopabhadrāṇi
Instrumental गोपभद्रेण gopabhadreṇa
गोपभद्राभ्याम् gopabhadrābhyām
गोपभद्रैः gopabhadraiḥ
Dative गोपभद्राय gopabhadrāya
गोपभद्राभ्याम् gopabhadrābhyām
गोपभद्रेभ्यः gopabhadrebhyaḥ
Ablative गोपभद्रात् gopabhadrāt
गोपभद्राभ्याम् gopabhadrābhyām
गोपभद्रेभ्यः gopabhadrebhyaḥ
Genitive गोपभद्रस्य gopabhadrasya
गोपभद्रयोः gopabhadrayoḥ
गोपभद्राणाम् gopabhadrāṇām
Locative गोपभद्रे gopabhadre
गोपभद्रयोः gopabhadrayoḥ
गोपभद्रेषु gopabhadreṣu