| Singular | Dual | Plural |
Nominative |
गोपभद्रम्
gopabhadram
|
गोपभद्रे
gopabhadre
|
गोपभद्राणि
gopabhadrāṇi
|
Vocative |
गोपभद्र
gopabhadra
|
गोपभद्रे
gopabhadre
|
गोपभद्राणि
gopabhadrāṇi
|
Accusative |
गोपभद्रम्
gopabhadram
|
गोपभद्रे
gopabhadre
|
गोपभद्राणि
gopabhadrāṇi
|
Instrumental |
गोपभद्रेण
gopabhadreṇa
|
गोपभद्राभ्याम्
gopabhadrābhyām
|
गोपभद्रैः
gopabhadraiḥ
|
Dative |
गोपभद्राय
gopabhadrāya
|
गोपभद्राभ्याम्
gopabhadrābhyām
|
गोपभद्रेभ्यः
gopabhadrebhyaḥ
|
Ablative |
गोपभद्रात्
gopabhadrāt
|
गोपभद्राभ्याम्
gopabhadrābhyām
|
गोपभद्रेभ्यः
gopabhadrebhyaḥ
|
Genitive |
गोपभद्रस्य
gopabhadrasya
|
गोपभद्रयोः
gopabhadrayoḥ
|
गोपभद्राणाम्
gopabhadrāṇām
|
Locative |
गोपभद्रे
gopabhadre
|
गोपभद्रयोः
gopabhadrayoḥ
|
गोपभद्रेषु
gopabhadreṣu
|