| Singular | Dual | Plural |
| Nominative |
गोपभद्रम्
gopabhadram
|
गोपभद्रे
gopabhadre
|
गोपभद्राणि
gopabhadrāṇi
|
| Vocative |
गोपभद्र
gopabhadra
|
गोपभद्रे
gopabhadre
|
गोपभद्राणि
gopabhadrāṇi
|
| Accusative |
गोपभद्रम्
gopabhadram
|
गोपभद्रे
gopabhadre
|
गोपभद्राणि
gopabhadrāṇi
|
| Instrumental |
गोपभद्रेण
gopabhadreṇa
|
गोपभद्राभ्याम्
gopabhadrābhyām
|
गोपभद्रैः
gopabhadraiḥ
|
| Dative |
गोपभद्राय
gopabhadrāya
|
गोपभद्राभ्याम्
gopabhadrābhyām
|
गोपभद्रेभ्यः
gopabhadrebhyaḥ
|
| Ablative |
गोपभद्रात्
gopabhadrāt
|
गोपभद्राभ्याम्
gopabhadrābhyām
|
गोपभद्रेभ्यः
gopabhadrebhyaḥ
|
| Genitive |
गोपभद्रस्य
gopabhadrasya
|
गोपभद्रयोः
gopabhadrayoḥ
|
गोपभद्राणाम्
gopabhadrāṇām
|
| Locative |
गोपभद्रे
gopabhadre
|
गोपभद्रयोः
gopabhadrayoḥ
|
गोपभद्रेषु
gopabhadreṣu
|