Sanskrit tools

Sanskrit declension


Declension of गोपयितव्य gopayitavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपयितव्यः gopayitavyaḥ
गोपयितव्यौ gopayitavyau
गोपयितव्याः gopayitavyāḥ
Vocative गोपयितव्य gopayitavya
गोपयितव्यौ gopayitavyau
गोपयितव्याः gopayitavyāḥ
Accusative गोपयितव्यम् gopayitavyam
गोपयितव्यौ gopayitavyau
गोपयितव्यान् gopayitavyān
Instrumental गोपयितव्येन gopayitavyena
गोपयितव्याभ्याम् gopayitavyābhyām
गोपयितव्यैः gopayitavyaiḥ
Dative गोपयितव्याय gopayitavyāya
गोपयितव्याभ्याम् gopayitavyābhyām
गोपयितव्येभ्यः gopayitavyebhyaḥ
Ablative गोपयितव्यात् gopayitavyāt
गोपयितव्याभ्याम् gopayitavyābhyām
गोपयितव्येभ्यः gopayitavyebhyaḥ
Genitive गोपयितव्यस्य gopayitavyasya
गोपयितव्ययोः gopayitavyayoḥ
गोपयितव्यानाम् gopayitavyānām
Locative गोपयितव्ये gopayitavye
गोपयितव्ययोः gopayitavyayoḥ
गोपयितव्येषु gopayitavyeṣu