| Singular | Dual | Plural |
| Nominative |
गोपयितव्यः
gopayitavyaḥ
|
गोपयितव्यौ
gopayitavyau
|
गोपयितव्याः
gopayitavyāḥ
|
| Vocative |
गोपयितव्य
gopayitavya
|
गोपयितव्यौ
gopayitavyau
|
गोपयितव्याः
gopayitavyāḥ
|
| Accusative |
गोपयितव्यम्
gopayitavyam
|
गोपयितव्यौ
gopayitavyau
|
गोपयितव्यान्
gopayitavyān
|
| Instrumental |
गोपयितव्येन
gopayitavyena
|
गोपयितव्याभ्याम्
gopayitavyābhyām
|
गोपयितव्यैः
gopayitavyaiḥ
|
| Dative |
गोपयितव्याय
gopayitavyāya
|
गोपयितव्याभ्याम्
gopayitavyābhyām
|
गोपयितव्येभ्यः
gopayitavyebhyaḥ
|
| Ablative |
गोपयितव्यात्
gopayitavyāt
|
गोपयितव्याभ्याम्
gopayitavyābhyām
|
गोपयितव्येभ्यः
gopayitavyebhyaḥ
|
| Genitive |
गोपयितव्यस्य
gopayitavyasya
|
गोपयितव्ययोः
gopayitavyayoḥ
|
गोपयितव्यानाम्
gopayitavyānām
|
| Locative |
गोपयितव्ये
gopayitavye
|
गोपयितव्ययोः
gopayitavyayoḥ
|
गोपयितव्येषु
gopayitavyeṣu
|