Singular | Dual | Plural | |
Nominative |
गोपायनः
gopāyanaḥ |
गोपायनौ
gopāyanau |
गोपायनाः
gopāyanāḥ |
Vocative |
गोपायन
gopāyana |
गोपायनौ
gopāyanau |
गोपायनाः
gopāyanāḥ |
Accusative |
गोपायनम्
gopāyanam |
गोपायनौ
gopāyanau |
गोपायनान्
gopāyanān |
Instrumental |
गोपायनेन
gopāyanena |
गोपायनाभ्याम्
gopāyanābhyām |
गोपायनैः
gopāyanaiḥ |
Dative |
गोपायनाय
gopāyanāya |
गोपायनाभ्याम्
gopāyanābhyām |
गोपायनेभ्यः
gopāyanebhyaḥ |
Ablative |
गोपायनात्
gopāyanāt |
गोपायनाभ्याम्
gopāyanābhyām |
गोपायनेभ्यः
gopāyanebhyaḥ |
Genitive |
गोपायनस्य
gopāyanasya |
गोपायनयोः
gopāyanayoḥ |
गोपायनानाम्
gopāyanānām |
Locative |
गोपायने
gopāyane |
गोपायनयोः
gopāyanayoḥ |
गोपायनेषु
gopāyaneṣu |