Sanskrit tools

Sanskrit declension


Declension of गोपायन gopāyana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपायनम् gopāyanam
गोपायने gopāyane
गोपायनानि gopāyanāni
Vocative गोपायन gopāyana
गोपायने gopāyane
गोपायनानि gopāyanāni
Accusative गोपायनम् gopāyanam
गोपायने gopāyane
गोपायनानि gopāyanāni
Instrumental गोपायनेन gopāyanena
गोपायनाभ्याम् gopāyanābhyām
गोपायनैः gopāyanaiḥ
Dative गोपायनाय gopāyanāya
गोपायनाभ्याम् gopāyanābhyām
गोपायनेभ्यः gopāyanebhyaḥ
Ablative गोपायनात् gopāyanāt
गोपायनाभ्याम् gopāyanābhyām
गोपायनेभ्यः gopāyanebhyaḥ
Genitive गोपायनस्य gopāyanasya
गोपायनयोः gopāyanayoḥ
गोपायनानाम् gopāyanānām
Locative गोपायने gopāyane
गोपायनयोः gopāyanayoḥ
गोपायनेषु gopāyaneṣu