| Singular | Dual | Plural |
| Nominative |
गोपायितः
gopāyitaḥ
|
गोपायितौ
gopāyitau
|
गोपायिताः
gopāyitāḥ
|
| Vocative |
गोपायित
gopāyita
|
गोपायितौ
gopāyitau
|
गोपायिताः
gopāyitāḥ
|
| Accusative |
गोपायितम्
gopāyitam
|
गोपायितौ
gopāyitau
|
गोपायितान्
gopāyitān
|
| Instrumental |
गोपायितेन
gopāyitena
|
गोपायिताभ्याम्
gopāyitābhyām
|
गोपायितैः
gopāyitaiḥ
|
| Dative |
गोपायिताय
gopāyitāya
|
गोपायिताभ्याम्
gopāyitābhyām
|
गोपायितेभ्यः
gopāyitebhyaḥ
|
| Ablative |
गोपायितात्
gopāyitāt
|
गोपायिताभ्याम्
gopāyitābhyām
|
गोपायितेभ्यः
gopāyitebhyaḥ
|
| Genitive |
गोपायितस्य
gopāyitasya
|
गोपायितयोः
gopāyitayoḥ
|
गोपायितानाम्
gopāyitānām
|
| Locative |
गोपायिते
gopāyite
|
गोपायितयोः
gopāyitayoḥ
|
गोपायितेषु
gopāyiteṣu
|