Sanskrit tools

Sanskrit declension


Declension of गोपायित gopāyita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपायितम् gopāyitam
गोपायिते gopāyite
गोपायितानि gopāyitāni
Vocative गोपायित gopāyita
गोपायिते gopāyite
गोपायितानि gopāyitāni
Accusative गोपायितम् gopāyitam
गोपायिते gopāyite
गोपायितानि gopāyitāni
Instrumental गोपायितेन gopāyitena
गोपायिताभ्याम् gopāyitābhyām
गोपायितैः gopāyitaiḥ
Dative गोपायिताय gopāyitāya
गोपायिताभ्याम् gopāyitābhyām
गोपायितेभ्यः gopāyitebhyaḥ
Ablative गोपायितात् gopāyitāt
गोपायिताभ्याम् gopāyitābhyām
गोपायितेभ्यः gopāyitebhyaḥ
Genitive गोपायितस्य gopāyitasya
गोपायितयोः gopāyitayoḥ
गोपायितानाम् gopāyitānām
Locative गोपायिते gopāyite
गोपायितयोः gopāyitayoḥ
गोपायितेषु gopāyiteṣu