Sanskrit tools

Sanskrit declension


Declension of गोपायितव्या gopāyitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपायितव्या gopāyitavyā
गोपायितव्ये gopāyitavye
गोपायितव्याः gopāyitavyāḥ
Vocative गोपायितव्ये gopāyitavye
गोपायितव्ये gopāyitavye
गोपायितव्याः gopāyitavyāḥ
Accusative गोपायितव्याम् gopāyitavyām
गोपायितव्ये gopāyitavye
गोपायितव्याः gopāyitavyāḥ
Instrumental गोपायितव्यया gopāyitavyayā
गोपायितव्याभ्याम् gopāyitavyābhyām
गोपायितव्याभिः gopāyitavyābhiḥ
Dative गोपायितव्यायै gopāyitavyāyai
गोपायितव्याभ्याम् gopāyitavyābhyām
गोपायितव्याभ्यः gopāyitavyābhyaḥ
Ablative गोपायितव्यायाः gopāyitavyāyāḥ
गोपायितव्याभ्याम् gopāyitavyābhyām
गोपायितव्याभ्यः gopāyitavyābhyaḥ
Genitive गोपायितव्यायाः gopāyitavyāyāḥ
गोपायितव्ययोः gopāyitavyayoḥ
गोपायितव्यानाम् gopāyitavyānām
Locative गोपायितव्यायाम् gopāyitavyāyām
गोपायितव्ययोः gopāyitavyayoḥ
गोपायितव्यासु gopāyitavyāsu