| Singular | Dual | Plural |
| Nominative |
गोपायितव्या
gopāyitavyā
|
गोपायितव्ये
gopāyitavye
|
गोपायितव्याः
gopāyitavyāḥ
|
| Vocative |
गोपायितव्ये
gopāyitavye
|
गोपायितव्ये
gopāyitavye
|
गोपायितव्याः
gopāyitavyāḥ
|
| Accusative |
गोपायितव्याम्
gopāyitavyām
|
गोपायितव्ये
gopāyitavye
|
गोपायितव्याः
gopāyitavyāḥ
|
| Instrumental |
गोपायितव्यया
gopāyitavyayā
|
गोपायितव्याभ्याम्
gopāyitavyābhyām
|
गोपायितव्याभिः
gopāyitavyābhiḥ
|
| Dative |
गोपायितव्यायै
gopāyitavyāyai
|
गोपायितव्याभ्याम्
gopāyitavyābhyām
|
गोपायितव्याभ्यः
gopāyitavyābhyaḥ
|
| Ablative |
गोपायितव्यायाः
gopāyitavyāyāḥ
|
गोपायितव्याभ्याम्
gopāyitavyābhyām
|
गोपायितव्याभ्यः
gopāyitavyābhyaḥ
|
| Genitive |
गोपायितव्यायाः
gopāyitavyāyāḥ
|
गोपायितव्ययोः
gopāyitavyayoḥ
|
गोपायितव्यानाम्
gopāyitavyānām
|
| Locative |
गोपायितव्यायाम्
gopāyitavyāyām
|
गोपायितव्ययोः
gopāyitavyayoḥ
|
गोपायितव्यासु
gopāyitavyāsu
|