| Singular | Dual | Plural |
Nominative |
गोपायितव्या
gopāyitavyā
|
गोपायितव्ये
gopāyitavye
|
गोपायितव्याः
gopāyitavyāḥ
|
Vocative |
गोपायितव्ये
gopāyitavye
|
गोपायितव्ये
gopāyitavye
|
गोपायितव्याः
gopāyitavyāḥ
|
Accusative |
गोपायितव्याम्
gopāyitavyām
|
गोपायितव्ये
gopāyitavye
|
गोपायितव्याः
gopāyitavyāḥ
|
Instrumental |
गोपायितव्यया
gopāyitavyayā
|
गोपायितव्याभ्याम्
gopāyitavyābhyām
|
गोपायितव्याभिः
gopāyitavyābhiḥ
|
Dative |
गोपायितव्यायै
gopāyitavyāyai
|
गोपायितव्याभ्याम्
gopāyitavyābhyām
|
गोपायितव्याभ्यः
gopāyitavyābhyaḥ
|
Ablative |
गोपायितव्यायाः
gopāyitavyāyāḥ
|
गोपायितव्याभ्याम्
gopāyitavyābhyām
|
गोपायितव्याभ्यः
gopāyitavyābhyaḥ
|
Genitive |
गोपायितव्यायाः
gopāyitavyāyāḥ
|
गोपायितव्ययोः
gopāyitavyayoḥ
|
गोपायितव्यानाम्
gopāyitavyānām
|
Locative |
गोपायितव्यायाम्
gopāyitavyāyām
|
गोपायितव्ययोः
gopāyitavyayoḥ
|
गोपायितव्यासु
gopāyitavyāsu
|