| Singular | Dual | Plural |
Nominative |
गोपायितव्यम्
gopāyitavyam
|
गोपायितव्ये
gopāyitavye
|
गोपायितव्यानि
gopāyitavyāni
|
Vocative |
गोपायितव्य
gopāyitavya
|
गोपायितव्ये
gopāyitavye
|
गोपायितव्यानि
gopāyitavyāni
|
Accusative |
गोपायितव्यम्
gopāyitavyam
|
गोपायितव्ये
gopāyitavye
|
गोपायितव्यानि
gopāyitavyāni
|
Instrumental |
गोपायितव्येन
gopāyitavyena
|
गोपायितव्याभ्याम्
gopāyitavyābhyām
|
गोपायितव्यैः
gopāyitavyaiḥ
|
Dative |
गोपायितव्याय
gopāyitavyāya
|
गोपायितव्याभ्याम्
gopāyitavyābhyām
|
गोपायितव्येभ्यः
gopāyitavyebhyaḥ
|
Ablative |
गोपायितव्यात्
gopāyitavyāt
|
गोपायितव्याभ्याम्
gopāyitavyābhyām
|
गोपायितव्येभ्यः
gopāyitavyebhyaḥ
|
Genitive |
गोपायितव्यस्य
gopāyitavyasya
|
गोपायितव्ययोः
gopāyitavyayoḥ
|
गोपायितव्यानाम्
gopāyitavyānām
|
Locative |
गोपायितव्ये
gopāyitavye
|
गोपायितव्ययोः
gopāyitavyayoḥ
|
गोपायितव्येषु
gopāyitavyeṣu
|