Sanskrit tools

Sanskrit declension


Declension of गोपित gopita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपितः gopitaḥ
गोपितौ gopitau
गोपिताः gopitāḥ
Vocative गोपित gopita
गोपितौ gopitau
गोपिताः gopitāḥ
Accusative गोपितम् gopitam
गोपितौ gopitau
गोपितान् gopitān
Instrumental गोपितेन gopitena
गोपिताभ्याम् gopitābhyām
गोपितैः gopitaiḥ
Dative गोपिताय gopitāya
गोपिताभ्याम् gopitābhyām
गोपितेभ्यः gopitebhyaḥ
Ablative गोपितात् gopitāt
गोपिताभ्याम् gopitābhyām
गोपितेभ्यः gopitebhyaḥ
Genitive गोपितस्य gopitasya
गोपितयोः gopitayoḥ
गोपितानाम् gopitānām
Locative गोपिते gopite
गोपितयोः gopitayoḥ
गोपितेषु gopiteṣu