Sanskrit tools

Sanskrit declension


Declension of गोपिता gopitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपिता gopitā
गोपिते gopite
गोपिताः gopitāḥ
Vocative गोपिते gopite
गोपिते gopite
गोपिताः gopitāḥ
Accusative गोपिताम् gopitām
गोपिते gopite
गोपिताः gopitāḥ
Instrumental गोपितया gopitayā
गोपिताभ्याम् gopitābhyām
गोपिताभिः gopitābhiḥ
Dative गोपितायै gopitāyai
गोपिताभ्याम् gopitābhyām
गोपिताभ्यः gopitābhyaḥ
Ablative गोपितायाः gopitāyāḥ
गोपिताभ्याम् gopitābhyām
गोपिताभ्यः gopitābhyaḥ
Genitive गोपितायाः gopitāyāḥ
गोपितयोः gopitayoḥ
गोपितानाम् gopitānām
Locative गोपितायाम् gopitāyām
गोपितयोः gopitayoḥ
गोपितासु gopitāsu