Sanskrit tools

Sanskrit declension


Declension of गोपिष्ठ gopiṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपिष्ठम् gopiṣṭham
गोपिष्ठे gopiṣṭhe
गोपिष्ठानि gopiṣṭhāni
Vocative गोपिष्ठ gopiṣṭha
गोपिष्ठे gopiṣṭhe
गोपिष्ठानि gopiṣṭhāni
Accusative गोपिष्ठम् gopiṣṭham
गोपिष्ठे gopiṣṭhe
गोपिष्ठानि gopiṣṭhāni
Instrumental गोपिष्ठेन gopiṣṭhena
गोपिष्ठाभ्याम् gopiṣṭhābhyām
गोपिष्ठैः gopiṣṭhaiḥ
Dative गोपिष्ठाय gopiṣṭhāya
गोपिष्ठाभ्याम् gopiṣṭhābhyām
गोपिष्ठेभ्यः gopiṣṭhebhyaḥ
Ablative गोपिष्ठात् gopiṣṭhāt
गोपिष्ठाभ्याम् gopiṣṭhābhyām
गोपिष्ठेभ्यः gopiṣṭhebhyaḥ
Genitive गोपिष्ठस्य gopiṣṭhasya
गोपिष्ठयोः gopiṣṭhayoḥ
गोपिष्ठानाम् gopiṣṭhānām
Locative गोपिष्ठे gopiṣṭhe
गोपिष्ठयोः gopiṣṭhayoḥ
गोपिष्ठेषु gopiṣṭheṣu