Sanskrit tools

Sanskrit declension


Declension of गोपीचन्दन gopīcandana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपीचन्दनम् gopīcandanam
गोपीचन्दने gopīcandane
गोपीचन्दनानि gopīcandanāni
Vocative गोपीचन्दन gopīcandana
गोपीचन्दने gopīcandane
गोपीचन्दनानि gopīcandanāni
Accusative गोपीचन्दनम् gopīcandanam
गोपीचन्दने gopīcandane
गोपीचन्दनानि gopīcandanāni
Instrumental गोपीचन्दनेन gopīcandanena
गोपीचन्दनाभ्याम् gopīcandanābhyām
गोपीचन्दनैः gopīcandanaiḥ
Dative गोपीचन्दनाय gopīcandanāya
गोपीचन्दनाभ्याम् gopīcandanābhyām
गोपीचन्दनेभ्यः gopīcandanebhyaḥ
Ablative गोपीचन्दनात् gopīcandanāt
गोपीचन्दनाभ्याम् gopīcandanābhyām
गोपीचन्दनेभ्यः gopīcandanebhyaḥ
Genitive गोपीचन्दनस्य gopīcandanasya
गोपीचन्दनयोः gopīcandanayoḥ
गोपीचन्दनानाम् gopīcandanānām
Locative गोपीचन्दने gopīcandane
गोपीचन्दनयोः gopīcandanayoḥ
गोपीचन्दनेषु gopīcandaneṣu