Sanskrit tools

Sanskrit declension


Declension of गोपीरमण gopīramaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपीरमणः gopīramaṇaḥ
गोपीरमणौ gopīramaṇau
गोपीरमणाः gopīramaṇāḥ
Vocative गोपीरमण gopīramaṇa
गोपीरमणौ gopīramaṇau
गोपीरमणाः gopīramaṇāḥ
Accusative गोपीरमणम् gopīramaṇam
गोपीरमणौ gopīramaṇau
गोपीरमणान् gopīramaṇān
Instrumental गोपीरमणेन gopīramaṇena
गोपीरमणाभ्याम् gopīramaṇābhyām
गोपीरमणैः gopīramaṇaiḥ
Dative गोपीरमणाय gopīramaṇāya
गोपीरमणाभ्याम् gopīramaṇābhyām
गोपीरमणेभ्यः gopīramaṇebhyaḥ
Ablative गोपीरमणात् gopīramaṇāt
गोपीरमणाभ्याम् gopīramaṇābhyām
गोपीरमणेभ्यः gopīramaṇebhyaḥ
Genitive गोपीरमणस्य gopīramaṇasya
गोपीरमणयोः gopīramaṇayoḥ
गोपीरमणानाम् gopīramaṇānām
Locative गोपीरमणे gopīramaṇe
गोपीरमणयोः gopīramaṇayoḥ
गोपीरमणेषु gopīramaṇeṣu