Sanskrit tools

Sanskrit declension


Declension of गोपीरसविवरण gopīrasavivaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपीरसविवरणम् gopīrasavivaraṇam
गोपीरसविवरणे gopīrasavivaraṇe
गोपीरसविवरणानि gopīrasavivaraṇāni
Vocative गोपीरसविवरण gopīrasavivaraṇa
गोपीरसविवरणे gopīrasavivaraṇe
गोपीरसविवरणानि gopīrasavivaraṇāni
Accusative गोपीरसविवरणम् gopīrasavivaraṇam
गोपीरसविवरणे gopīrasavivaraṇe
गोपीरसविवरणानि gopīrasavivaraṇāni
Instrumental गोपीरसविवरणेन gopīrasavivaraṇena
गोपीरसविवरणाभ्याम् gopīrasavivaraṇābhyām
गोपीरसविवरणैः gopīrasavivaraṇaiḥ
Dative गोपीरसविवरणाय gopīrasavivaraṇāya
गोपीरसविवरणाभ्याम् gopīrasavivaraṇābhyām
गोपीरसविवरणेभ्यः gopīrasavivaraṇebhyaḥ
Ablative गोपीरसविवरणात् gopīrasavivaraṇāt
गोपीरसविवरणाभ्याम् gopīrasavivaraṇābhyām
गोपीरसविवरणेभ्यः gopīrasavivaraṇebhyaḥ
Genitive गोपीरसविवरणस्य gopīrasavivaraṇasya
गोपीरसविवरणयोः gopīrasavivaraṇayoḥ
गोपीरसविवरणानाम् gopīrasavivaraṇānām
Locative गोपीरसविवरणे gopīrasavivaraṇe
गोपीरसविवरणयोः gopīrasavivaraṇayoḥ
गोपीरसविवरणेषु gopīrasavivaraṇeṣu