Sanskrit tools

Sanskrit declension


Declension of गोप्तव्य goptavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोप्तव्यः goptavyaḥ
गोप्तव्यौ goptavyau
गोप्तव्याः goptavyāḥ
Vocative गोप्तव्य goptavya
गोप्तव्यौ goptavyau
गोप्तव्याः goptavyāḥ
Accusative गोप्तव्यम् goptavyam
गोप्तव्यौ goptavyau
गोप्तव्यान् goptavyān
Instrumental गोप्तव्येन goptavyena
गोप्तव्याभ्याम् goptavyābhyām
गोप्तव्यैः goptavyaiḥ
Dative गोप्तव्याय goptavyāya
गोप्तव्याभ्याम् goptavyābhyām
गोप्तव्येभ्यः goptavyebhyaḥ
Ablative गोप्तव्यात् goptavyāt
गोप्तव्याभ्याम् goptavyābhyām
गोप्तव्येभ्यः goptavyebhyaḥ
Genitive गोप्तव्यस्य goptavyasya
गोप्तव्ययोः goptavyayoḥ
गोप्तव्यानाम् goptavyānām
Locative गोप्तव्ये goptavye
गोप्तव्ययोः goptavyayoḥ
गोप्तव्येषु goptavyeṣu