Singular | Dual | Plural | |
Nominative |
गोप्तृ
goptṛ |
गोप्तृणी
goptṛṇī |
गोप्तॄणि
goptṝṇi |
Vocative |
गोप्तः
goptaḥ |
गोप्तारौ
goptārau |
गोप्तारः
goptāraḥ |
Accusative |
गोप्तारम्
goptāram |
गोप्तारौ
goptārau |
गोप्तॄन्
goptṝn |
Instrumental |
गोप्तृणा
goptṛṇā गोप्त्रा goptrā |
गोप्तृभ्याम्
goptṛbhyām |
गोप्तृभिः
goptṛbhiḥ |
Dative |
गोप्तृणे
goptṛṇe गोप्त्रे goptre |
गोप्तृभ्याम्
goptṛbhyām |
गोप्तृभ्यः
goptṛbhyaḥ |
Ablative |
गोप्तृणः
goptṛṇaḥ गोप्तुः goptuḥ |
गोप्तृभ्याम्
goptṛbhyām |
गोप्तृभ्यः
goptṛbhyaḥ |
Genitive |
गोप्तृणः
goptṛṇaḥ गोप्तुः goptuḥ |
गोप्तृणोः
goptṛṇoḥ गोप्त्रोः goptroḥ |
गोप्तॄणाम्
goptṝṇām |
Locative |
गोप्तृणि
goptṛṇi गोप्तरि goptari |
गोप्तृणोः
goptṛṇoḥ गोप्त्रोः goptroḥ |
गोप्तृषु
goptṛṣu |