Sanskrit tools

Sanskrit declension


Declension of गोलाध्याय golādhyāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोलाध्यायः golādhyāyaḥ
गोलाध्यायौ golādhyāyau
गोलाध्यायाः golādhyāyāḥ
Vocative गोलाध्याय golādhyāya
गोलाध्यायौ golādhyāyau
गोलाध्यायाः golādhyāyāḥ
Accusative गोलाध्यायम् golādhyāyam
गोलाध्यायौ golādhyāyau
गोलाध्यायान् golādhyāyān
Instrumental गोलाध्यायेन golādhyāyena
गोलाध्यायाभ्याम् golādhyāyābhyām
गोलाध्यायैः golādhyāyaiḥ
Dative गोलाध्यायाय golādhyāyāya
गोलाध्यायाभ्याम् golādhyāyābhyām
गोलाध्यायेभ्यः golādhyāyebhyaḥ
Ablative गोलाध्यायात् golādhyāyāt
गोलाध्यायाभ्याम् golādhyāyābhyām
गोलाध्यायेभ्यः golādhyāyebhyaḥ
Genitive गोलाध्यायस्य golādhyāyasya
गोलाध्याययोः golādhyāyayoḥ
गोलाध्यायानाम् golādhyāyānām
Locative गोलाध्याये golādhyāye
गोलाध्याययोः golādhyāyayoḥ
गोलाध्यायेषु golādhyāyeṣu