Singular | Dual | Plural | |
Nominative |
गोहना
gohanā |
गोहने
gohane |
गोहनाः
gohanāḥ |
Vocative |
गोहने
gohane |
गोहने
gohane |
गोहनाः
gohanāḥ |
Accusative |
गोहनाम्
gohanām |
गोहने
gohane |
गोहनाः
gohanāḥ |
Instrumental |
गोहनया
gohanayā |
गोहनाभ्याम्
gohanābhyām |
गोहनाभिः
gohanābhiḥ |
Dative |
गोहनायै
gohanāyai |
गोहनाभ्याम्
gohanābhyām |
गोहनाभ्यः
gohanābhyaḥ |
Ablative |
गोहनायाः
gohanāyāḥ |
गोहनाभ्याम्
gohanābhyām |
गोहनाभ्यः
gohanābhyaḥ |
Genitive |
गोहनायाः
gohanāyāḥ |
गोहनयोः
gohanayoḥ |
गोहनानाम्
gohanānām |
Locative |
गोहनायाम्
gohanāyām |
गोहनयोः
gohanayoḥ |
गोहनासु
gohanāsu |