Sanskrit tools

Sanskrit declension


Declension of गौकक्ष्य gaukakṣya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौकक्ष्यः gaukakṣyaḥ
गौकक्ष्यौ gaukakṣyau
गौकक्ष्याः gaukakṣyāḥ
Vocative गौकक्ष्य gaukakṣya
गौकक्ष्यौ gaukakṣyau
गौकक्ष्याः gaukakṣyāḥ
Accusative गौकक्ष्यम् gaukakṣyam
गौकक्ष्यौ gaukakṣyau
गौकक्ष्यान् gaukakṣyān
Instrumental गौकक्ष्येण gaukakṣyeṇa
गौकक्ष्याभ्याम् gaukakṣyābhyām
गौकक्ष्यैः gaukakṣyaiḥ
Dative गौकक्ष्याय gaukakṣyāya
गौकक्ष्याभ्याम् gaukakṣyābhyām
गौकक्ष्येभ्यः gaukakṣyebhyaḥ
Ablative गौकक्ष्यात् gaukakṣyāt
गौकक्ष्याभ्याम् gaukakṣyābhyām
गौकक्ष्येभ्यः gaukakṣyebhyaḥ
Genitive गौकक्ष्यस्य gaukakṣyasya
गौकक्ष्ययोः gaukakṣyayoḥ
गौकक्ष्याणाम् gaukakṣyāṇām
Locative गौकक्ष्ये gaukakṣye
गौकक्ष्ययोः gaukakṣyayoḥ
गौकक्ष्येषु gaukakṣyeṣu