Sanskrit tools

Sanskrit declension


Declension of गौकक्ष्या gaukakṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौकक्ष्या gaukakṣyā
गौकक्ष्ये gaukakṣye
गौकक्ष्याः gaukakṣyāḥ
Vocative गौकक्ष्ये gaukakṣye
गौकक्ष्ये gaukakṣye
गौकक्ष्याः gaukakṣyāḥ
Accusative गौकक्ष्याम् gaukakṣyām
गौकक्ष्ये gaukakṣye
गौकक्ष्याः gaukakṣyāḥ
Instrumental गौकक्ष्यया gaukakṣyayā
गौकक्ष्याभ्याम् gaukakṣyābhyām
गौकक्ष्याभिः gaukakṣyābhiḥ
Dative गौकक्ष्यायै gaukakṣyāyai
गौकक्ष्याभ्याम् gaukakṣyābhyām
गौकक्ष्याभ्यः gaukakṣyābhyaḥ
Ablative गौकक्ष्यायाः gaukakṣyāyāḥ
गौकक्ष्याभ्याम् gaukakṣyābhyām
गौकक्ष्याभ्यः gaukakṣyābhyaḥ
Genitive गौकक्ष्यायाः gaukakṣyāyāḥ
गौकक्ष्ययोः gaukakṣyayoḥ
गौकक्ष्याणाम् gaukakṣyāṇām
Locative गौकक्ष्यायाम् gaukakṣyāyām
गौकक्ष्ययोः gaukakṣyayoḥ
गौकक्ष्यासु gaukakṣyāsu