Sanskrit tools

Sanskrit declension


Declension of गौकक्ष्यापति gaukakṣyāpati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौकक्ष्यापतिः gaukakṣyāpatiḥ
गौकक्ष्यापती gaukakṣyāpatī
गौकक्ष्यापतयः gaukakṣyāpatayaḥ
Vocative गौकक्ष्यापते gaukakṣyāpate
गौकक्ष्यापती gaukakṣyāpatī
गौकक्ष्यापतयः gaukakṣyāpatayaḥ
Accusative गौकक्ष्यापतिम् gaukakṣyāpatim
गौकक्ष्यापती gaukakṣyāpatī
गौकक्ष्यापतीन् gaukakṣyāpatīn
Instrumental गौकक्ष्यापतिना gaukakṣyāpatinā
गौकक्ष्यापतिभ्याम् gaukakṣyāpatibhyām
गौकक्ष्यापतिभिः gaukakṣyāpatibhiḥ
Dative गौकक्ष्यापतये gaukakṣyāpataye
गौकक्ष्यापतिभ्याम् gaukakṣyāpatibhyām
गौकक्ष्यापतिभ्यः gaukakṣyāpatibhyaḥ
Ablative गौकक्ष्यापतेः gaukakṣyāpateḥ
गौकक्ष्यापतिभ्याम् gaukakṣyāpatibhyām
गौकक्ष्यापतिभ्यः gaukakṣyāpatibhyaḥ
Genitive गौकक्ष्यापतेः gaukakṣyāpateḥ
गौकक्ष्यापत्योः gaukakṣyāpatyoḥ
गौकक्ष्यापतीनाम् gaukakṣyāpatīnām
Locative गौकक्ष्यापतौ gaukakṣyāpatau
गौकक्ष्यापत्योः gaukakṣyāpatyoḥ
गौकक्ष्यापतिषु gaukakṣyāpatiṣu