| Singular | Dual | Plural |
Nominative |
गौकक्ष्यापुत्रः
gaukakṣyāputraḥ
|
गौकक्ष्यापुत्रौ
gaukakṣyāputrau
|
गौकक्ष्यापुत्राः
gaukakṣyāputrāḥ
|
Vocative |
गौकक्ष्यापुत्र
gaukakṣyāputra
|
गौकक्ष्यापुत्रौ
gaukakṣyāputrau
|
गौकक्ष्यापुत्राः
gaukakṣyāputrāḥ
|
Accusative |
गौकक्ष्यापुत्रम्
gaukakṣyāputram
|
गौकक्ष्यापुत्रौ
gaukakṣyāputrau
|
गौकक्ष्यापुत्रान्
gaukakṣyāputrān
|
Instrumental |
गौकक्ष्यापुत्रेण
gaukakṣyāputreṇa
|
गौकक्ष्यापुत्राभ्याम्
gaukakṣyāputrābhyām
|
गौकक्ष्यापुत्रैः
gaukakṣyāputraiḥ
|
Dative |
गौकक्ष्यापुत्राय
gaukakṣyāputrāya
|
गौकक्ष्यापुत्राभ्याम्
gaukakṣyāputrābhyām
|
गौकक्ष्यापुत्रेभ्यः
gaukakṣyāputrebhyaḥ
|
Ablative |
गौकक्ष्यापुत्रात्
gaukakṣyāputrāt
|
गौकक्ष्यापुत्राभ्याम्
gaukakṣyāputrābhyām
|
गौकक्ष्यापुत्रेभ्यः
gaukakṣyāputrebhyaḥ
|
Genitive |
गौकक्ष्यापुत्रस्य
gaukakṣyāputrasya
|
गौकक्ष्यापुत्रयोः
gaukakṣyāputrayoḥ
|
गौकक्ष्यापुत्राणाम्
gaukakṣyāputrāṇām
|
Locative |
गौकक्ष्यापुत्रे
gaukakṣyāputre
|
गौकक्ष्यापुत्रयोः
gaukakṣyāputrayoḥ
|
गौकक्ष्यापुत्रेषु
gaukakṣyāputreṣu
|