| Singular | Dual | Plural |
Nominative |
गौग्गुलवा
gauggulavā
|
गौग्गुलवे
gauggulave
|
गौग्गुलवाः
gauggulavāḥ
|
Vocative |
गौग्गुलवे
gauggulave
|
गौग्गुलवे
gauggulave
|
गौग्गुलवाः
gauggulavāḥ
|
Accusative |
गौग्गुलवाम्
gauggulavām
|
गौग्गुलवे
gauggulave
|
गौग्गुलवाः
gauggulavāḥ
|
Instrumental |
गौग्गुलवया
gauggulavayā
|
गौग्गुलवाभ्याम्
gauggulavābhyām
|
गौग्गुलवाभिः
gauggulavābhiḥ
|
Dative |
गौग्गुलवायै
gauggulavāyai
|
गौग्गुलवाभ्याम्
gauggulavābhyām
|
गौग्गुलवाभ्यः
gauggulavābhyaḥ
|
Ablative |
गौग्गुलवायाः
gauggulavāyāḥ
|
गौग्गुलवाभ्याम्
gauggulavābhyām
|
गौग्गुलवाभ्यः
gauggulavābhyaḥ
|
Genitive |
गौग्गुलवायाः
gauggulavāyāḥ
|
गौग्गुलवयोः
gauggulavayoḥ
|
गौग्गुलवानाम्
gauggulavānām
|
Locative |
गौग्गुलवायाम्
gauggulavāyām
|
गौग्गुलवयोः
gauggulavayoḥ
|
गौग्गुलवासु
gauggulavāsu
|