| Singular | Dual | Plural |
Nominative |
गौग्गुलवः
gauggulavaḥ
|
गौग्गुलवौ
gauggulavau
|
गौग्गुलवाः
gauggulavāḥ
|
Vocative |
गौग्गुलव
gauggulava
|
गौग्गुलवौ
gauggulavau
|
गौग्गुलवाः
gauggulavāḥ
|
Accusative |
गौग्गुलवम्
gauggulavam
|
गौग्गुलवौ
gauggulavau
|
गौग्गुलवान्
gauggulavān
|
Instrumental |
गौग्गुलवेन
gauggulavena
|
गौग्गुलवाभ्याम्
gauggulavābhyām
|
गौग्गुलवैः
gauggulavaiḥ
|
Dative |
गौग्गुलवाय
gauggulavāya
|
गौग्गुलवाभ्याम्
gauggulavābhyām
|
गौग्गुलवेभ्यः
gauggulavebhyaḥ
|
Ablative |
गौग्गुलवात्
gauggulavāt
|
गौग्गुलवाभ्याम्
gauggulavābhyām
|
गौग्गुलवेभ्यः
gauggulavebhyaḥ
|
Genitive |
गौग्गुलवस्य
gauggulavasya
|
गौग्गुलवयोः
gauggulavayoḥ
|
गौग्गुलवानाम्
gauggulavānām
|
Locative |
गौग्गुलवे
gauggulave
|
गौग्गुलवयोः
gauggulavayoḥ
|
गौग्गुलवेषु
gauggulaveṣu
|