Sanskrit tools

Sanskrit declension


Declension of गौडतिथितत्त्व gauḍatithitattva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौडतिथितत्त्वम् gauḍatithitattvam
गौडतिथितत्त्वे gauḍatithitattve
गौडतिथितत्त्वानि gauḍatithitattvāni
Vocative गौडतिथितत्त्व gauḍatithitattva
गौडतिथितत्त्वे gauḍatithitattve
गौडतिथितत्त्वानि gauḍatithitattvāni
Accusative गौडतिथितत्त्वम् gauḍatithitattvam
गौडतिथितत्त्वे gauḍatithitattve
गौडतिथितत्त्वानि gauḍatithitattvāni
Instrumental गौडतिथितत्त्वेन gauḍatithitattvena
गौडतिथितत्त्वाभ्याम् gauḍatithitattvābhyām
गौडतिथितत्त्वैः gauḍatithitattvaiḥ
Dative गौडतिथितत्त्वाय gauḍatithitattvāya
गौडतिथितत्त्वाभ्याम् gauḍatithitattvābhyām
गौडतिथितत्त्वेभ्यः gauḍatithitattvebhyaḥ
Ablative गौडतिथितत्त्वात् gauḍatithitattvāt
गौडतिथितत्त्वाभ्याम् gauḍatithitattvābhyām
गौडतिथितत्त्वेभ्यः gauḍatithitattvebhyaḥ
Genitive गौडतिथितत्त्वस्य gauḍatithitattvasya
गौडतिथितत्त्वयोः gauḍatithitattvayoḥ
गौडतिथितत्त्वानाम् gauḍatithitattvānām
Locative गौडतिथितत्त्वे gauḍatithitattve
गौडतिथितत्त्वयोः gauḍatithitattvayoḥ
गौडतिथितत्त्वेषु gauḍatithitattveṣu