Sanskrit tools

Sanskrit declension


Declension of गौडदेश gauḍadeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौडदेशः gauḍadeśaḥ
गौडदेशौ gauḍadeśau
गौडदेशाः gauḍadeśāḥ
Vocative गौडदेश gauḍadeśa
गौडदेशौ gauḍadeśau
गौडदेशाः gauḍadeśāḥ
Accusative गौडदेशम् gauḍadeśam
गौडदेशौ gauḍadeśau
गौडदेशान् gauḍadeśān
Instrumental गौडदेशेन gauḍadeśena
गौडदेशाभ्याम् gauḍadeśābhyām
गौडदेशैः gauḍadeśaiḥ
Dative गौडदेशाय gauḍadeśāya
गौडदेशाभ्याम् gauḍadeśābhyām
गौडदेशेभ्यः gauḍadeśebhyaḥ
Ablative गौडदेशात् gauḍadeśāt
गौडदेशाभ्याम् gauḍadeśābhyām
गौडदेशेभ्यः gauḍadeśebhyaḥ
Genitive गौडदेशस्य gauḍadeśasya
गौडदेशयोः gauḍadeśayoḥ
गौडदेशानाम् gauḍadeśānām
Locative गौडदेशे gauḍadeśe
गौडदेशयोः gauḍadeśayoḥ
गौडदेशेषु gauḍadeśeṣu