| Singular | Dual | Plural |
Nominative |
गौडशुद्धितत्त्वम्
gauḍaśuddhitattvam
|
गौडशुद्धितत्त्वे
gauḍaśuddhitattve
|
गौडशुद्धितत्त्वानि
gauḍaśuddhitattvāni
|
Vocative |
गौडशुद्धितत्त्व
gauḍaśuddhitattva
|
गौडशुद्धितत्त्वे
gauḍaśuddhitattve
|
गौडशुद्धितत्त्वानि
gauḍaśuddhitattvāni
|
Accusative |
गौडशुद्धितत्त्वम्
gauḍaśuddhitattvam
|
गौडशुद्धितत्त्वे
gauḍaśuddhitattve
|
गौडशुद्धितत्त्वानि
gauḍaśuddhitattvāni
|
Instrumental |
गौडशुद्धितत्त्वेन
gauḍaśuddhitattvena
|
गौडशुद्धितत्त्वाभ्याम्
gauḍaśuddhitattvābhyām
|
गौडशुद्धितत्त्वैः
gauḍaśuddhitattvaiḥ
|
Dative |
गौडशुद्धितत्त्वाय
gauḍaśuddhitattvāya
|
गौडशुद्धितत्त्वाभ्याम्
gauḍaśuddhitattvābhyām
|
गौडशुद्धितत्त्वेभ्यः
gauḍaśuddhitattvebhyaḥ
|
Ablative |
गौडशुद्धितत्त्वात्
gauḍaśuddhitattvāt
|
गौडशुद्धितत्त्वाभ्याम्
gauḍaśuddhitattvābhyām
|
गौडशुद्धितत्त्वेभ्यः
gauḍaśuddhitattvebhyaḥ
|
Genitive |
गौडशुद्धितत्त्वस्य
gauḍaśuddhitattvasya
|
गौडशुद्धितत्त्वयोः
gauḍaśuddhitattvayoḥ
|
गौडशुद्धितत्त्वानाम्
gauḍaśuddhitattvānām
|
Locative |
गौडशुद्धितत्त्वे
gauḍaśuddhitattve
|
गौडशुद्धितत्त्वयोः
gauḍaśuddhitattvayoḥ
|
गौडशुद्धितत्त्वेषु
gauḍaśuddhitattveṣu
|