Sanskrit tools

Sanskrit declension


Declension of गौडोर्वीकुलप्रशस्ति gauḍorvīkulapraśasti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौडोर्वीकुलप्रशस्तिः gauḍorvīkulapraśastiḥ
गौडोर्वीकुलप्रशस्ती gauḍorvīkulapraśastī
गौडोर्वीकुलप्रशस्तयः gauḍorvīkulapraśastayaḥ
Vocative गौडोर्वीकुलप्रशस्ते gauḍorvīkulapraśaste
गौडोर्वीकुलप्रशस्ती gauḍorvīkulapraśastī
गौडोर्वीकुलप्रशस्तयः gauḍorvīkulapraśastayaḥ
Accusative गौडोर्वीकुलप्रशस्तिम् gauḍorvīkulapraśastim
गौडोर्वीकुलप्रशस्ती gauḍorvīkulapraśastī
गौडोर्वीकुलप्रशस्तीः gauḍorvīkulapraśastīḥ
Instrumental गौडोर्वीकुलप्रशस्त्या gauḍorvīkulapraśastyā
गौडोर्वीकुलप्रशस्तिभ्याम् gauḍorvīkulapraśastibhyām
गौडोर्वीकुलप्रशस्तिभिः gauḍorvīkulapraśastibhiḥ
Dative गौडोर्वीकुलप्रशस्तये gauḍorvīkulapraśastaye
गौडोर्वीकुलप्रशस्त्यै gauḍorvīkulapraśastyai
गौडोर्वीकुलप्रशस्तिभ्याम् gauḍorvīkulapraśastibhyām
गौडोर्वीकुलप्रशस्तिभ्यः gauḍorvīkulapraśastibhyaḥ
Ablative गौडोर्वीकुलप्रशस्तेः gauḍorvīkulapraśasteḥ
गौडोर्वीकुलप्रशस्त्याः gauḍorvīkulapraśastyāḥ
गौडोर्वीकुलप्रशस्तिभ्याम् gauḍorvīkulapraśastibhyām
गौडोर्वीकुलप्रशस्तिभ्यः gauḍorvīkulapraśastibhyaḥ
Genitive गौडोर्वीकुलप्रशस्तेः gauḍorvīkulapraśasteḥ
गौडोर्वीकुलप्रशस्त्याः gauḍorvīkulapraśastyāḥ
गौडोर्वीकुलप्रशस्त्योः gauḍorvīkulapraśastyoḥ
गौडोर्वीकुलप्रशस्तीनाम् gauḍorvīkulapraśastīnām
Locative गौडोर्वीकुलप्रशस्तौ gauḍorvīkulapraśastau
गौडोर्वीकुलप्रशस्त्याम् gauḍorvīkulapraśastyām
गौडोर्वीकुलप्रशस्त्योः gauḍorvīkulapraśastyoḥ
गौडोर्वीकुलप्रशस्तिषु gauḍorvīkulapraśastiṣu