Sanskrit tools

Sanskrit declension


Declension of गौडकमृग gauḍakamṛga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौडकमृगः gauḍakamṛgaḥ
गौडकमृगौ gauḍakamṛgau
गौडकमृगाः gauḍakamṛgāḥ
Vocative गौडकमृग gauḍakamṛga
गौडकमृगौ gauḍakamṛgau
गौडकमृगाः gauḍakamṛgāḥ
Accusative गौडकमृगम् gauḍakamṛgam
गौडकमृगौ gauḍakamṛgau
गौडकमृगान् gauḍakamṛgān
Instrumental गौडकमृगेण gauḍakamṛgeṇa
गौडकमृगाभ्याम् gauḍakamṛgābhyām
गौडकमृगैः gauḍakamṛgaiḥ
Dative गौडकमृगाय gauḍakamṛgāya
गौडकमृगाभ्याम् gauḍakamṛgābhyām
गौडकमृगेभ्यः gauḍakamṛgebhyaḥ
Ablative गौडकमृगात् gauḍakamṛgāt
गौडकमृगाभ्याम् gauḍakamṛgābhyām
गौडकमृगेभ्यः gauḍakamṛgebhyaḥ
Genitive गौडकमृगस्य gauḍakamṛgasya
गौडकमृगयोः gauḍakamṛgayoḥ
गौडकमृगाणाम् gauḍakamṛgāṇām
Locative गौडकमृगे gauḍakamṛge
गौडकमृगयोः gauḍakamṛgayoḥ
गौडकमृगेषु gauḍakamṛgeṣu