Sanskrit tools

Sanskrit declension


Declension of गौणपक्ष gauṇapakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौणपक्षः gauṇapakṣaḥ
गौणपक्षौ gauṇapakṣau
गौणपक्षाः gauṇapakṣāḥ
Vocative गौणपक्ष gauṇapakṣa
गौणपक्षौ gauṇapakṣau
गौणपक्षाः gauṇapakṣāḥ
Accusative गौणपक्षम् gauṇapakṣam
गौणपक्षौ gauṇapakṣau
गौणपक्षान् gauṇapakṣān
Instrumental गौणपक्षेण gauṇapakṣeṇa
गौणपक्षाभ्याम् gauṇapakṣābhyām
गौणपक्षैः gauṇapakṣaiḥ
Dative गौणपक्षाय gauṇapakṣāya
गौणपक्षाभ्याम् gauṇapakṣābhyām
गौणपक्षेभ्यः gauṇapakṣebhyaḥ
Ablative गौणपक्षात् gauṇapakṣāt
गौणपक्षाभ्याम् gauṇapakṣābhyām
गौणपक्षेभ्यः gauṇapakṣebhyaḥ
Genitive गौणपक्षस्य gauṇapakṣasya
गौणपक्षयोः gauṇapakṣayoḥ
गौणपक्षाणाम् gauṇapakṣāṇām
Locative गौणपक्षे gauṇapakṣe
गौणपक्षयोः gauṇapakṣayoḥ
गौणपक्षेषु gauṇapakṣeṣu