Sanskrit tools

Sanskrit declension


Declension of गौणिक gauṇika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौणिकम् gauṇikam
गौणिके gauṇike
गौणिकानि gauṇikāni
Vocative गौणिक gauṇika
गौणिके gauṇike
गौणिकानि gauṇikāni
Accusative गौणिकम् gauṇikam
गौणिके gauṇike
गौणिकानि gauṇikāni
Instrumental गौणिकेन gauṇikena
गौणिकाभ्याम् gauṇikābhyām
गौणिकैः gauṇikaiḥ
Dative गौणिकाय gauṇikāya
गौणिकाभ्याम् gauṇikābhyām
गौणिकेभ्यः gauṇikebhyaḥ
Ablative गौणिकात् gauṇikāt
गौणिकाभ्याम् gauṇikābhyām
गौणिकेभ्यः gauṇikebhyaḥ
Genitive गौणिकस्य gauṇikasya
गौणिकयोः gauṇikayoḥ
गौणिकानाम् gauṇikānām
Locative गौणिके gauṇike
गौणिकयोः gauṇikayoḥ
गौणिकेषु gauṇikeṣu