Sanskrit tools

Sanskrit declension


Declension of गौण्य gauṇya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौण्यः gauṇyaḥ
गौण्यौ gauṇyau
गौण्याः gauṇyāḥ
Vocative गौण्य gauṇya
गौण्यौ gauṇyau
गौण्याः gauṇyāḥ
Accusative गौण्यम् gauṇyam
गौण्यौ gauṇyau
गौण्यान् gauṇyān
Instrumental गौण्येन gauṇyena
गौण्याभ्याम् gauṇyābhyām
गौण्यैः gauṇyaiḥ
Dative गौण्याय gauṇyāya
गौण्याभ्याम् gauṇyābhyām
गौण्येभ्यः gauṇyebhyaḥ
Ablative गौण्यात् gauṇyāt
गौण्याभ्याम् gauṇyābhyām
गौण्येभ्यः gauṇyebhyaḥ
Genitive गौण्यस्य gauṇyasya
गौण्ययोः gauṇyayoḥ
गौण्यानाम् gauṇyānām
Locative गौण्ये gauṇye
गौण्ययोः gauṇyayoḥ
गौण्येषु gauṇyeṣu