Sanskrit tools

Sanskrit declension


Declension of गौतमन्यग्रोध gautamanyagrodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौतमन्यग्रोधः gautamanyagrodhaḥ
गौतमन्यग्रोधौ gautamanyagrodhau
गौतमन्यग्रोधाः gautamanyagrodhāḥ
Vocative गौतमन्यग्रोध gautamanyagrodha
गौतमन्यग्रोधौ gautamanyagrodhau
गौतमन्यग्रोधाः gautamanyagrodhāḥ
Accusative गौतमन्यग्रोधम् gautamanyagrodham
गौतमन्यग्रोधौ gautamanyagrodhau
गौतमन्यग्रोधान् gautamanyagrodhān
Instrumental गौतमन्यग्रोधेन gautamanyagrodhena
गौतमन्यग्रोधाभ्याम् gautamanyagrodhābhyām
गौतमन्यग्रोधैः gautamanyagrodhaiḥ
Dative गौतमन्यग्रोधाय gautamanyagrodhāya
गौतमन्यग्रोधाभ्याम् gautamanyagrodhābhyām
गौतमन्यग्रोधेभ्यः gautamanyagrodhebhyaḥ
Ablative गौतमन्यग्रोधात् gautamanyagrodhāt
गौतमन्यग्रोधाभ्याम् gautamanyagrodhābhyām
गौतमन्यग्रोधेभ्यः gautamanyagrodhebhyaḥ
Genitive गौतमन्यग्रोधस्य gautamanyagrodhasya
गौतमन्यग्रोधयोः gautamanyagrodhayoḥ
गौतमन्यग्रोधानाम् gautamanyagrodhānām
Locative गौतमन्यग्रोधे gautamanyagrodhe
गौतमन्यग्रोधयोः gautamanyagrodhayoḥ
गौतमन्यग्रोधेषु gautamanyagrodheṣu