Sanskrit tools

Sanskrit declension


Declension of गौतमपृच्छा gautamapṛcchā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौतमपृच्छा gautamapṛcchā
गौतमपृच्छे gautamapṛcche
गौतमपृच्छाः gautamapṛcchāḥ
Vocative गौतमपृच्छे gautamapṛcche
गौतमपृच्छे gautamapṛcche
गौतमपृच्छाः gautamapṛcchāḥ
Accusative गौतमपृच्छाम् gautamapṛcchām
गौतमपृच्छे gautamapṛcche
गौतमपृच्छाः gautamapṛcchāḥ
Instrumental गौतमपृच्छया gautamapṛcchayā
गौतमपृच्छाभ्याम् gautamapṛcchābhyām
गौतमपृच्छाभिः gautamapṛcchābhiḥ
Dative गौतमपृच्छायै gautamapṛcchāyai
गौतमपृच्छाभ्याम् gautamapṛcchābhyām
गौतमपृच्छाभ्यः gautamapṛcchābhyaḥ
Ablative गौतमपृच्छायाः gautamapṛcchāyāḥ
गौतमपृच्छाभ्याम् gautamapṛcchābhyām
गौतमपृच्छाभ्यः gautamapṛcchābhyaḥ
Genitive गौतमपृच्छायाः gautamapṛcchāyāḥ
गौतमपृच्छयोः gautamapṛcchayoḥ
गौतमपृच्छानाम् gautamapṛcchānām
Locative गौतमपृच्छायाम् gautamapṛcchāyām
गौतमपृच्छयोः gautamapṛcchayoḥ
गौतमपृच्छासु gautamapṛcchāsu