Sanskrit tools

Sanskrit declension


Declension of गौतमसम्भवा gautamasambhavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौतमसम्भवा gautamasambhavā
गौतमसम्भवे gautamasambhave
गौतमसम्भवाः gautamasambhavāḥ
Vocative गौतमसम्भवे gautamasambhave
गौतमसम्भवे gautamasambhave
गौतमसम्भवाः gautamasambhavāḥ
Accusative गौतमसम्भवाम् gautamasambhavām
गौतमसम्भवे gautamasambhave
गौतमसम्भवाः gautamasambhavāḥ
Instrumental गौतमसम्भवया gautamasambhavayā
गौतमसम्भवाभ्याम् gautamasambhavābhyām
गौतमसम्भवाभिः gautamasambhavābhiḥ
Dative गौतमसम्भवायै gautamasambhavāyai
गौतमसम्भवाभ्याम् gautamasambhavābhyām
गौतमसम्भवाभ्यः gautamasambhavābhyaḥ
Ablative गौतमसम्भवायाः gautamasambhavāyāḥ
गौतमसम्भवाभ्याम् gautamasambhavābhyām
गौतमसम्भवाभ्यः gautamasambhavābhyaḥ
Genitive गौतमसम्भवायाः gautamasambhavāyāḥ
गौतमसम्भवयोः gautamasambhavayoḥ
गौतमसम्भवानाम् gautamasambhavānām
Locative गौतमसम्भवायाम् gautamasambhavāyām
गौतमसम्भवयोः gautamasambhavayoḥ
गौतमसम्भवासु gautamasambhavāsu