Sanskrit tools

Sanskrit declension


Declension of गौतमस्वामिन् gautamasvāmin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative गौतमस्वामी gautamasvāmī
गौतमस्वामिनौ gautamasvāminau
गौतमस्वामिनः gautamasvāminaḥ
Vocative गौतमस्वामिन् gautamasvāmin
गौतमस्वामिनौ gautamasvāminau
गौतमस्वामिनः gautamasvāminaḥ
Accusative गौतमस्वामिनम् gautamasvāminam
गौतमस्वामिनौ gautamasvāminau
गौतमस्वामिनः gautamasvāminaḥ
Instrumental गौतमस्वामिना gautamasvāminā
गौतमस्वामिभ्याम् gautamasvāmibhyām
गौतमस्वामिभिः gautamasvāmibhiḥ
Dative गौतमस्वामिने gautamasvāmine
गौतमस्वामिभ्याम् gautamasvāmibhyām
गौतमस्वामिभ्यः gautamasvāmibhyaḥ
Ablative गौतमस्वामिनः gautamasvāminaḥ
गौतमस्वामिभ्याम् gautamasvāmibhyām
गौतमस्वामिभ्यः gautamasvāmibhyaḥ
Genitive गौतमस्वामिनः gautamasvāminaḥ
गौतमस्वामिनोः gautamasvāminoḥ
गौतमस्वामिनाम् gautamasvāminām
Locative गौतमस्वामिनि gautamasvāmini
गौतमस्वामिनोः gautamasvāminoḥ
गौतमस्वामिषु gautamasvāmiṣu